dots bg

Samasa - MPSVV

Explore the power of Samasa-s with this interactive, self-paced course covering all types. Featuring step-by-step explanations, rules, audio, exercises, images, and games for effective learning.

5
(1 rating)

View Course

dots bg

Course Overview

1. Samasa Prerequisites :
  • This course introduces the basics of Samasas with audio, tables, and animations, helping beginners understand their importance in Sanskrit.
2. Tatpurusha Samasa :
  • An interactive course on Tatpurusha Samasa, covering types, rules, and exceptions with audio, exercises, images, and games for effective learning.
3. Dvandva Samasa :
  •  An interactive course on the two types of Dvandva Samasa, with explanations, audio, exercises, images, and games for effective learning.
4. Bahuvrihi Samasa :
  • A structured course on the two types of Bahuvrihi Samasa, featuring explanations, rules, audio, exercises, and games for effective learning.
5. Avyayibhava Samasa :
  • A structured course on the two types of Avyayibhava Samasa, providing detailed explanations, rules, audio support, exercises, images, and games for effective learning.

Schedule of Classes

Course Curriculum

5 Subjects

Samasa Prerequisites

1 Exercises30 Learning Materials

1.1 वाक्यं पदं च - Sentence and Word

पद-वाक्य-लक्षणम् - Definition of पद and वाक्य

सुबन्तं तिङन्तं च - Noun-forms & Verb-forms

पदस्य अवयवानि - Components of a पद

1.2 सुबन्तपदानि - Noun-forms

प्रत्ययाः - Suffixes

सुप्-प्रत्ययाः - The nominative suffixes

'राम' शब्दस्य रूपाणि - Declension of the word राम

1.3 वृत्तिः - Definition and types of वृत्ति

परार्थाभिधानं वृत्तिः - Combination with a distinct meaning

2.1 समासलक्षणम् - Definition of समास

समासो नाम कः? What is a समास?

2.2 समासनिमित्तानि - Conditions for compounding of words

समासः कदा? When does समास happen?

निमित्तम् १ - सुबन्तपदानि

निमित्तम् २ - समर्थानि पदानि

सामर्थ्यपरीक्षणोपायः

निमित्तम् ३ - समासकरणे इच्छा

निमित्तम् ४ - समासविधायकं सूत्रम्

2.3 समासस्य पारिभाषिकपदानि - Technical terms of समास

समासस्य अवयवानि - Components of a समास

विग्रहवाक्यस्य प्रभेदाः - Types of विग्रहवाक्य

नित्य-अनित्यसमासाः - Optional and compulsory समास

2.4 समासोत्तरकार्याणि - Transformations happening after समास

कार्यम् १ - विभक्तिलोपः

कार्यम् २ - सन्धिकार्यम्

कार्यम् ३ - नकारलोपः

2.5 समासे प्राधान्यनिर्णयः - Determining the important word in a समास

प्रधानपदार्थः - Principal component in समास

प्रधानपदार्थपरीक्षणम् - Determining the principal component

2.6 योग्यताविस्तारः - Tell Me More

सुबन्तभिन्नानां समासः - समास of non-सुबन्तs

विशेषणविशेष्यभावे सामर्थ्याभावः - Absence of compounding in presence of adjectives

समस्तपदे पूर्वपदस्य उत्तरपदस्य च निर्णयः - Determining पूर्वपद and उत्तरपद in a समास

3.1 समासप्रभेदाः - Types of समास

समासविभागः - Classification of समास

केवलसमासः

3.2 समासप्रभेदेषु प्राधान्यम् - Principal component of different types of समास

सामान्यनियमः - General rule

समासनिर्णयः - Determining the type of समास

Course end assessment

Course end Assessment - Basic samasa

Exercise

Tatpurusha Samasa

7 Exercises41 Learning Materials

तत्पुरुषसमासः

तत्पुरुषसमासः

1. सामान्यतत्पुरुषः

1.1 सामान्यतत्पुरुषः

1.2 प्रथमातत्पुरुषः (नियमः १)

1.3 प्रथमातत्पुरुषः (नियमः २)

1.4 द्वितीयातत्पुरुषः

1.5 तृतीयातत्पुरुषः (नियमः १)

1.6 तृतीयातत्पुरुषः (नियमः २)

1.7 तृतीयातत्पुरुषः (नियमः ३)

1.8 चतुर्थीतत्पुरुषः

1.9 पञ्चमीतत्पुरुषः (नियमः १)

1.10 पञ्चमीतत्पुरुषः (नियमः २)

1.11 पञ्चमीतत्पुरुषः (नियमः ३)

1.12 षष्ठीतत्पुरुषः

1.13 सप्तमीतत्पुरुषः (नियमः १)

1.14 सप्तमीतत्पुरुषः (नियमः २)

2. कर्मधारयः

2.1 कर्मधारयः

2.2 विशेषणपूर्वपदः

2.3 विशेषणोत्तरपदः

2.4 विशेषणोभयपदः

2.5 उपमानपूर्वपदः

2.6 उपमानोत्तरपदः

2.7 अवधारणापूर्वपदः

2.8 सम्भावनापूर्वपदः

2.9 मध्यमपदलोपः

2.10 मयूरव्यंसकादिः

2.11 योग्यताविस्तारः - Tell Me More

3. द्विगुः

3.1 द्विगुः

3.2 तद्धितार्थद्विगुः

3.3 उत्तरपदद्विगुः

3.4 समाहारद्विगुः

4. नञ्प्रभृतयः

4.1 नञ्प्रभृतयः

4.2 नञ्समासः

4.3 कुसमासः

4.4 गतिसमासः

4.5 प्रादिसमासः

4.6 उपपदसमासः

5. तत्पुरुषसमासस्य मिश्राभ्यासाः - Consolidated Exercises for तत्पुरुषसमास

Samanyatatpurusha Samasa

Exercise

Karmadharaya Samasa

Exercise

Dvigu Samasa

Exercise

Nan-prabhrtayah

Exercise

State true or false

Exercise

Choose the odd one out

Exercise

6. तत्पुरुषसमासस्य क्रीडाः - Games on तत्पुरुषसमासः

1. पदबन्धः - Crossword

2. पदबन्धः - Crossword

3. पदबन्धः - Crossword

4. पदबन्धः - Crossword

5. कोष्ठकक्रीडा - Table game

Course End Assessment

Tatpurusha Samasa - Course End Assessment

Exercise

Dvandva Samasa

4 Exercises5 Learning Materials

द्वन्द्वसमासः

द्वन्द्वसमासः

इतरेतरद्वन्द्वः

इतरेतरद्वन्द्वः

समाहारद्वन्द्वः

समाहारद्वन्द्वः

द्वन्द्वसमासस्य मिश्राभ्यासाः - Consolidated Exercises for द्वन्द्वसमास

Dvandva Samasa

Exercise

State True or False

Exercise

Select odd one out

Exercise

द्वन्द्वसमासस्य क्रीडाः - Games on द्वन्द्वसमास

1. पदबन्धः - Crossword

2. परमपदम् - Snake and Ladder

Course End Assessment

Dvanda Samasa - Course End Assessment

Exercise

Bahuvrihi Samasa

5 Exercises15 Learning Materials

बहुव्रीहिसमासः

बहुव्रीहिसमासः

1. सामान्यबहुव्रीहिः

1.1 सामान्यबहुव्रीहिः

1.2 सामान्यबहुव्रीहिः

2. विशेषबहुव्रीहिः

2.1 विशेषबहुव्रीहिः

2.2 व्यधिकरणबहुव्रीहिः

2.3 सङ्ख्योत्तरपदः

2.4 सङ्ख्योभयपदः

2.5 सहपूर्वपदः

2.6 व्यतिहारलक्षणः

2.7 दिगन्तराललक्षणः

2.8 नञर्थबहुव्रीहिः

2.9 प्रादिबहुव्रीहिः

2.10 उपमानपूर्वपदः

3. बहुव्रीहिसमासस्य मिश्राभ्यासाः - Consolidated Exercises for बहुव्रीहिसमास

Samanya Bahuvrihi

Exercise

Vishesha Bahuvrihi

Exercise

State true or false

Exercise

Select odd one out

Exercise

4. बहुव्रीहिसमासस्य क्रीडाः - Games on बहुव्रीहिसमास

1. पदबन्धः - Crossword

2. चित्रक्रीडा - Image Game

Course End Assessment

Bahuvrihi - Course End Assessment

Exercise

Avyayibhava Samasa

4 Exercises6 Learning Materials

अव्ययीभावसमासः

अव्ययीभावसमासः

अव्ययपूर्वपदः

अव्ययपूर्वपदः

अव्ययोत्तरपदः

अव्ययोत्तरपदः

अव्ययपदरहितः

अव्ययपदरहितः

अव्ययपदरहितस्य मिश्राभ्यासाः - Consolidated Exercises for अव्ययपदरहित

Avyayibhava Samasa

Exercise

True or False

Exercise

Select odd one out

Exercise

अव्ययपदरहितस्य क्रीडाः - Games on अव्ययपदरहित

1. पदबन्धः - Crossword

2. कुबेरनिधिः - Treasure Hunt

Course End Assessment

Avyayibhava Samasa - Course End Assessment

Exercise

Course Instructor

tutor image

Admin

6 Courses   •   522 Students

tutor image

Dr. Shankar Behara

tutor image

Pooja Upadhyaya

tutor image

Santosh Kumar Kandpal

tutor image

Babita Tiwari

tutor image

Nitin Tiwari

tutor image

Vedanshu Gautam

tutor image

Anita Agrawal

tutor image

Dinesh Chaubey